Tuesday, July 8, 2014

|| शिवापराधक्षमापणस्तोत्रम् || : Presented by Veda Vigyan Rishikulam :




|| शिवापराधक्षमापणस्तोत्रम् ||
|| Shiva Aparadha Kshama Stotram ||
आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ १॥
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||
ādau karmaprasaṅgātkalayati kaluṣaṃ mātṛkukṣau sthitaṃ māṃ
viṇmūtrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedāḥ |
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||1||
Due to the remnants of Karmic sins,
I was created inside my mother’s womb,
And placed between urine, excreta and heat,
And suffered a lot by the heat and smell.
And possibly none can describe,
The sufferings that I underwent there,
And So Shambho, be pleased to pardon my sins, Oh Mahadeva. ||1||
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ २॥
bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā
no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṃ tudanti |
nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||2||
Due to lots of sorrow,
During early childhood, I rolled in dirt,
And with a dirty body,
I was interested only in drinking milk from breasts.
Insects like fly also bit me often.
Which I was not able to prevent,
And was also attacked by many illness great,
And never did I find time to think of thee ,O Parameshwara.
And so Shambho, be pleased to pardon my sins, Oh Mahadeva ||2||
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ३॥
prauḍhohaṃ yauvanastho viṣayaviṣadharaiḥ pañcabhirmarmasandhau
daṣṭo naṣṭovivekaḥ sutadhanayuvatisvādusaukhye niṣaṇṇaḥ |
śaivīcintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||3||
When I was passing through the period of youth,
I was bitten by the five snakes of senses,
In vulnerable spots,
And hence lost I, my wisdom,
And began concentrating on pleasures
Of son, riches and ladies,
And so did not think of thee Parameshwara,
And so Shambho, be pleased to pardon my sins, Oh Mahadeva. ||3||
वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ४॥
vārdhakye cendriyāṇāṃ vigatagatimatiścādhidaivāditāpaiḥ
pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṃ ca dīnam |
mithyāmohābhilāṣairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||4||
When I was passing through ripe old age,
My five senses got weakened,
My wisdom lost its memory,
My body got weakened,
Due to god given sin, sickness and pain never leaving it,
And my mind started roaming behind,
Useless passions and desires,
And so I did not think of thee Parameshwara,
And so Shambho, be pleased to pardon my sins, Oh Mahadeva. ||4||
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ।
ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ५॥
no śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
śraute vārtā kathaṃ me dvijakulavihite brahmamārgesusāre |
ṅñāto dharmo vicāraiḥ śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||5||
Unable I am to observe the complex rules of Dharma daily,
Unable I am to follow the rules of Veda as told by Brahmins,
Unable I am to know Dharma by listening to Vedas and meditating,
And so what is the use of daily learning all these.
And so Shambho, be pleased to pardon my sins, Oh Mahadeva. ||5||
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ६॥
snātvā pratyūṣakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ
pūjārthaṃ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni |
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||6||
दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ७॥
dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyopahāraiḥ
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||7||
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ८॥
dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo
havyaṃ te lakṣasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ |
no taptaṃ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||8||
Never did I give much money to Brahmins,
With thought in my mind of Lord Shiva,
Never did I do fire sacrifice,
Chanting millions of mantras,
Never did I meditate in the banks of holy Ganga,
Never did I do penances based on Vedas,
And never did I chant Rudra,
And so Shambho, be pleased to pardon my sins, Oh Mahadeva. ||6, 7 , 8||
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले) सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ।
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ९॥
sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale)sūkṣmamārge
śānte svānte pralīne prakaṭitavibhave jyotirūpeparākhye |
liṅgaṅñe brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||9||
Never did I sit in lonely place,
Assume the lotus posture,
And send the Kundalini,
And the breath which is of the form of pranava,
Through the micro path,
To reach the ever shining Para Brahma,
And never did I calm my mind,And meditate
on Paramashiva, Who transcends the physical body,
And who is the essence of Vedas,And so Shambho,
be pleased to pardon my sins, Oh Mahadeva. ||9||
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्याऽवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ १०॥
nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro
nāsāgre nyastadṛṣṭirviditabhavaguṇo naiva dṛṣṭaḥ kadācit |
unmanyāvasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
kṣantavyo meparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||10||
Never have I concentrated on the tip of my nose,
And try to personify you,
Who is naked,
Who is alone,
Who is ever pure,
Who does not have the three qualities,
And who is capable of dispelling ignorance,
And so Shambho, be pleased to pardon.
My sins, Oh Mahadeva. ||10||
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णयुगले (विवरे) नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥ ११॥
candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare
sarpairbhūṣitakaṇṭhakarṇayugale (vivare)netrotthavaiśvānare |
dantitvakkṛtasundarāmbaradhare trailokyasāre hare
mokṣārthaṃ kuru cittavṛttimacalāmanyaistu kiṃ karmabhiḥ ||11||
Hey Lord, who wears the moon ornamented crown,,
Who is the enemy of the God of love,
Who carries Ganga in his head,
Who gives peace to his devotees,
Who wears snakes on his neck and ears,
Who has fire in his eyes,
Who wears the hide of the elephant,
And who is the lord of the three worlds,
Please show me the path of salvation,
For what is the use of any other path. ||11||
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥ १२॥
kiṃ vānena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putrakalatramitrapaśubhirdehena gehena kim |
ṅñātvaitatkṣaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatīvallabham ||12||
Oh, Mind, What is the use of charity,
What is the use of riches,
What is the use of horses,
By getting a kingdom what is the use,
What is the use of son, wife, friends and cows,
What is the use of this house,
And what is the use of this body,
For all these can be destroyed in a second,
And so keep them all away,
And for the sake of redemption of the soul,
Meditate on the consort of Parvathi,
According to the lessons taught by thine teacher. ||12||
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां (मां) शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३॥
āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ |
lakṣmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ
tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā ||13||
Hey please hear,
Daily span of life decreases,
The youth daily disappears,
The days that are past do never return,
Time eats down the earth,
And Life and wealth are not permanent,
For they are like the tide and lightning,
And so my god Parameshwara,
Forever protect this devotee of thine ||13||
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥१४॥
vande devamumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patim |
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ||14||
गात्रं भस्मसितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ।
गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि
सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ॥ १५॥
gātraṃ bhasmasitaṃ ca hasitaṃ haste kapālaṃ sitaṃ
khaṭvāṅgaṃ ca sitaṃ sitaśca vṛṣabhaḥ karṇe site kuṇḍale |
gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani
soyaṃ sarvasito dadātu vibhavaṃ pāpakṣayaṃ sarvadā ||15||
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ॥ १६॥
karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādham |
vihitamavihitaṃ vā sarvametatkṣmasva
śiva śiva karuṇābdhe śrī mahādeva śambho ||16||
॥ इति श्रीमद् शङ्कराचार्यकृत शिवापराधक्षमापण स्तोत्रं संपूर्णम् ॥
||iti śrīmad śaṅkarācāryakṛta śivāparādhakṣamāpaṇa stotraṃ sampūrṇam ||

Presented by Veda Vigyan Rishikulam :

No comments:

Post a Comment