Friday, August 24, 2012

महापुरुषों की जन्मपत्रिकाओं के दर्शन से बड़ा ही पूण्य मिलता है । By Swami Mrigendra Saraswati ji


महापुरुषों की जन्मपत्रिकाओं के दर्शन से बड़ा ही पूण्य मिलता है । मित्रों । हम श्रीभगवान् भाष्यकार आचार्यशङ्कर के दिव्य मानुष विग्रह का जन्मपत्रिका प्रस्तुत कर रहा हूँ दर्शन करके लाभ लेगें । “ शंकर देशिक “ – अष्टवर्षे चतुर्वेदी द्वादशोखिलशास्त्रवित् । सर्वलोकख्यातशीलः प्रस्थानत्रयभाष्यकृत् ।। पद्मपादादिसच्छिषयः पाखण्डध्वान्तभास्करः । अद्वैतस्थापनाचार्यः द्वैतमत्तेभकेसरी ।। व्यासनन्दितसिद्धान्तः वादनिर्जितमण्डनः । षडमतस्थापनाचार्यः षड्गुणैश्वर्यमण्डितः ।। सर्वलोकानुग्रहकृत् सर्वज्ञत्वादिभूषणः । श्रुतिस्मृतिपुराणज्ञः श्रुत्येकशरणप्रियः ।। सशान्तभक्तहृत्तापः सामरस्यफलप्रदः । सन्यासकुलपद्मार्कः संविन्मकलेवरः ।। साक्षाच्छ्रीदक्षिणामूर्तिः शङ्कराख्यो जगद्गुरुः । सन्तनोतु दृढां निष्ठां अद्वैताऽध्वनि नः सदा ।। जय जय शङ्कर ! हर हर शङ्कर ! जयतात् शङ्करगुरुपरम्परा ! श्री नारायण हरिः !

No comments:

Post a Comment